Declension table of ?pūrvasiddhāntapakṣatā

Deva

FeminineSingularDualPlural
Nominativepūrvasiddhāntapakṣatā pūrvasiddhāntapakṣate pūrvasiddhāntapakṣatāḥ
Vocativepūrvasiddhāntapakṣate pūrvasiddhāntapakṣate pūrvasiddhāntapakṣatāḥ
Accusativepūrvasiddhāntapakṣatām pūrvasiddhāntapakṣate pūrvasiddhāntapakṣatāḥ
Instrumentalpūrvasiddhāntapakṣatayā pūrvasiddhāntapakṣatābhyām pūrvasiddhāntapakṣatābhiḥ
Dativepūrvasiddhāntapakṣatāyai pūrvasiddhāntapakṣatābhyām pūrvasiddhāntapakṣatābhyaḥ
Ablativepūrvasiddhāntapakṣatāyāḥ pūrvasiddhāntapakṣatābhyām pūrvasiddhāntapakṣatābhyaḥ
Genitivepūrvasiddhāntapakṣatāyāḥ pūrvasiddhāntapakṣatayoḥ pūrvasiddhāntapakṣatānām
Locativepūrvasiddhāntapakṣatāyām pūrvasiddhāntapakṣatayoḥ pūrvasiddhāntapakṣatāsu

Adverb -pūrvasiddhāntapakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria