Declension table of ?pūrvasabhika

Deva

MasculineSingularDualPlural
Nominativepūrvasabhikaḥ pūrvasabhikau pūrvasabhikāḥ
Vocativepūrvasabhika pūrvasabhikau pūrvasabhikāḥ
Accusativepūrvasabhikam pūrvasabhikau pūrvasabhikān
Instrumentalpūrvasabhikena pūrvasabhikābhyām pūrvasabhikaiḥ pūrvasabhikebhiḥ
Dativepūrvasabhikāya pūrvasabhikābhyām pūrvasabhikebhyaḥ
Ablativepūrvasabhikāt pūrvasabhikābhyām pūrvasabhikebhyaḥ
Genitivepūrvasabhikasya pūrvasabhikayoḥ pūrvasabhikānām
Locativepūrvasabhike pūrvasabhikayoḥ pūrvasabhikeṣu

Compound pūrvasabhika -

Adverb -pūrvasabhikam -pūrvasabhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria