Declension table of ?pūrvasāgara

Deva

MasculineSingularDualPlural
Nominativepūrvasāgaraḥ pūrvasāgarau pūrvasāgarāḥ
Vocativepūrvasāgara pūrvasāgarau pūrvasāgarāḥ
Accusativepūrvasāgaram pūrvasāgarau pūrvasāgarān
Instrumentalpūrvasāgareṇa pūrvasāgarābhyām pūrvasāgaraiḥ pūrvasāgarebhiḥ
Dativepūrvasāgarāya pūrvasāgarābhyām pūrvasāgarebhyaḥ
Ablativepūrvasāgarāt pūrvasāgarābhyām pūrvasāgarebhyaḥ
Genitivepūrvasāgarasya pūrvasāgarayoḥ pūrvasāgarāṇām
Locativepūrvasāgare pūrvasāgarayoḥ pūrvasāgareṣu

Compound pūrvasāgara -

Adverb -pūrvasāgaram -pūrvasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria