Declension table of ?pūrvasañcita

Deva

MasculineSingularDualPlural
Nominativepūrvasañcitaḥ pūrvasañcitau pūrvasañcitāḥ
Vocativepūrvasañcita pūrvasañcitau pūrvasañcitāḥ
Accusativepūrvasañcitam pūrvasañcitau pūrvasañcitān
Instrumentalpūrvasañcitena pūrvasañcitābhyām pūrvasañcitaiḥ pūrvasañcitebhiḥ
Dativepūrvasañcitāya pūrvasañcitābhyām pūrvasañcitebhyaḥ
Ablativepūrvasañcitāt pūrvasañcitābhyām pūrvasañcitebhyaḥ
Genitivepūrvasañcitasya pūrvasañcitayoḥ pūrvasañcitānām
Locativepūrvasañcite pūrvasañcitayoḥ pūrvasañciteṣu

Compound pūrvasañcita -

Adverb -pūrvasañcitam -pūrvasañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria