Declension table of ?pūrvarūpatā

Deva

FeminineSingularDualPlural
Nominativepūrvarūpatā pūrvarūpate pūrvarūpatāḥ
Vocativepūrvarūpate pūrvarūpate pūrvarūpatāḥ
Accusativepūrvarūpatām pūrvarūpate pūrvarūpatāḥ
Instrumentalpūrvarūpatayā pūrvarūpatābhyām pūrvarūpatābhiḥ
Dativepūrvarūpatāyai pūrvarūpatābhyām pūrvarūpatābhyaḥ
Ablativepūrvarūpatāyāḥ pūrvarūpatābhyām pūrvarūpatābhyaḥ
Genitivepūrvarūpatāyāḥ pūrvarūpatayoḥ pūrvarūpatānām
Locativepūrvarūpatāyām pūrvarūpatayoḥ pūrvarūpatāsu

Adverb -pūrvarūpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria