Declension table of ?pūrvarūpa

Deva

NeuterSingularDualPlural
Nominativepūrvarūpam pūrvarūpe pūrvarūpāṇi
Vocativepūrvarūpa pūrvarūpe pūrvarūpāṇi
Accusativepūrvarūpam pūrvarūpe pūrvarūpāṇi
Instrumentalpūrvarūpeṇa pūrvarūpābhyām pūrvarūpaiḥ
Dativepūrvarūpāya pūrvarūpābhyām pūrvarūpebhyaḥ
Ablativepūrvarūpāt pūrvarūpābhyām pūrvarūpebhyaḥ
Genitivepūrvarūpasya pūrvarūpayoḥ pūrvarūpāṇām
Locativepūrvarūpe pūrvarūpayoḥ pūrvarūpeṣu

Compound pūrvarūpa -

Adverb -pūrvarūpam -pūrvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria