Declension table of pūrvaraṅga

Deva

MasculineSingularDualPlural
Nominativepūrvaraṅgaḥ pūrvaraṅgau pūrvaraṅgāḥ
Vocativepūrvaraṅga pūrvaraṅgau pūrvaraṅgāḥ
Accusativepūrvaraṅgam pūrvaraṅgau pūrvaraṅgān
Instrumentalpūrvaraṅgeṇa pūrvaraṅgābhyām pūrvaraṅgaiḥ pūrvaraṅgebhiḥ
Dativepūrvaraṅgāya pūrvaraṅgābhyām pūrvaraṅgebhyaḥ
Ablativepūrvaraṅgāt pūrvaraṅgābhyām pūrvaraṅgebhyaḥ
Genitivepūrvaraṅgasya pūrvaraṅgayoḥ pūrvaraṅgāṇām
Locativepūrvaraṅge pūrvaraṅgayoḥ pūrvaraṅgeṣu

Compound pūrvaraṅga -

Adverb -pūrvaraṅgam -pūrvaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria