Declension table of ?pūrvarātrakṛta

Deva

MasculineSingularDualPlural
Nominativepūrvarātrakṛtaḥ pūrvarātrakṛtau pūrvarātrakṛtāḥ
Vocativepūrvarātrakṛta pūrvarātrakṛtau pūrvarātrakṛtāḥ
Accusativepūrvarātrakṛtam pūrvarātrakṛtau pūrvarātrakṛtān
Instrumentalpūrvarātrakṛtena pūrvarātrakṛtābhyām pūrvarātrakṛtaiḥ pūrvarātrakṛtebhiḥ
Dativepūrvarātrakṛtāya pūrvarātrakṛtābhyām pūrvarātrakṛtebhyaḥ
Ablativepūrvarātrakṛtāt pūrvarātrakṛtābhyām pūrvarātrakṛtebhyaḥ
Genitivepūrvarātrakṛtasya pūrvarātrakṛtayoḥ pūrvarātrakṛtānām
Locativepūrvarātrakṛte pūrvarātrakṛtayoḥ pūrvarātrakṛteṣu

Compound pūrvarātrakṛta -

Adverb -pūrvarātrakṛtam -pūrvarātrakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria