Declension table of ?pūrvarāga

Deva

MasculineSingularDualPlural
Nominativepūrvarāgaḥ pūrvarāgau pūrvarāgāḥ
Vocativepūrvarāga pūrvarāgau pūrvarāgāḥ
Accusativepūrvarāgam pūrvarāgau pūrvarāgān
Instrumentalpūrvarāgeṇa pūrvarāgābhyām pūrvarāgaiḥ pūrvarāgebhiḥ
Dativepūrvarāgāya pūrvarāgābhyām pūrvarāgebhyaḥ
Ablativepūrvarāgāt pūrvarāgābhyām pūrvarāgebhyaḥ
Genitivepūrvarāgasya pūrvarāgayoḥ pūrvarāgāṇām
Locativepūrvarāge pūrvarāgayoḥ pūrvarāgeṣu

Compound pūrvarāga -

Adverb -pūrvarāgam -pūrvarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria