Declension table of ?pūrvapūrvānugaṇḍikā

Deva

FeminineSingularDualPlural
Nominativepūrvapūrvānugaṇḍikā pūrvapūrvānugaṇḍike pūrvapūrvānugaṇḍikāḥ
Vocativepūrvapūrvānugaṇḍike pūrvapūrvānugaṇḍike pūrvapūrvānugaṇḍikāḥ
Accusativepūrvapūrvānugaṇḍikām pūrvapūrvānugaṇḍike pūrvapūrvānugaṇḍikāḥ
Instrumentalpūrvapūrvānugaṇḍikayā pūrvapūrvānugaṇḍikābhyām pūrvapūrvānugaṇḍikābhiḥ
Dativepūrvapūrvānugaṇḍikāyai pūrvapūrvānugaṇḍikābhyām pūrvapūrvānugaṇḍikābhyaḥ
Ablativepūrvapūrvānugaṇḍikāyāḥ pūrvapūrvānugaṇḍikābhyām pūrvapūrvānugaṇḍikābhyaḥ
Genitivepūrvapūrvānugaṇḍikāyāḥ pūrvapūrvānugaṇḍikayoḥ pūrvapūrvānugaṇḍikānām
Locativepūrvapūrvānugaṇḍikāyām pūrvapūrvānugaṇḍikayoḥ pūrvapūrvānugaṇḍikāsu

Adverb -pūrvapūrvānugaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria