Declension table of ?pūrvapūjita

Deva

NeuterSingularDualPlural
Nominativepūrvapūjitam pūrvapūjite pūrvapūjitāni
Vocativepūrvapūjita pūrvapūjite pūrvapūjitāni
Accusativepūrvapūjitam pūrvapūjite pūrvapūjitāni
Instrumentalpūrvapūjitena pūrvapūjitābhyām pūrvapūjitaiḥ
Dativepūrvapūjitāya pūrvapūjitābhyām pūrvapūjitebhyaḥ
Ablativepūrvapūjitāt pūrvapūjitābhyām pūrvapūjitebhyaḥ
Genitivepūrvapūjitasya pūrvapūjitayoḥ pūrvapūjitānām
Locativepūrvapūjite pūrvapūjitayoḥ pūrvapūjiteṣu

Compound pūrvapūjita -

Adverb -pūrvapūjitam -pūrvapūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria