Declension table of ?pūrvapūjita

Deva

MasculineSingularDualPlural
Nominativepūrvapūjitaḥ pūrvapūjitau pūrvapūjitāḥ
Vocativepūrvapūjita pūrvapūjitau pūrvapūjitāḥ
Accusativepūrvapūjitam pūrvapūjitau pūrvapūjitān
Instrumentalpūrvapūjitena pūrvapūjitābhyām pūrvapūjitaiḥ pūrvapūjitebhiḥ
Dativepūrvapūjitāya pūrvapūjitābhyām pūrvapūjitebhyaḥ
Ablativepūrvapūjitāt pūrvapūjitābhyām pūrvapūjitebhyaḥ
Genitivepūrvapūjitasya pūrvapūjitayoḥ pūrvapūjitānām
Locativepūrvapūjite pūrvapūjitayoḥ pūrvapūjiteṣu

Compound pūrvapūjita -

Adverb -pūrvapūjitam -pūrvapūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria