Declension table of ?pūrvapuruṣa

Deva

MasculineSingularDualPlural
Nominativepūrvapuruṣaḥ pūrvapuruṣau pūrvapuruṣāḥ
Vocativepūrvapuruṣa pūrvapuruṣau pūrvapuruṣāḥ
Accusativepūrvapuruṣam pūrvapuruṣau pūrvapuruṣān
Instrumentalpūrvapuruṣeṇa pūrvapuruṣābhyām pūrvapuruṣaiḥ pūrvapuruṣebhiḥ
Dativepūrvapuruṣāya pūrvapuruṣābhyām pūrvapuruṣebhyaḥ
Ablativepūrvapuruṣāt pūrvapuruṣābhyām pūrvapuruṣebhyaḥ
Genitivepūrvapuruṣasya pūrvapuruṣayoḥ pūrvapuruṣāṇām
Locativepūrvapuruṣe pūrvapuruṣayoḥ pūrvapuruṣeṣu

Compound pūrvapuruṣa -

Adverb -pūrvapuruṣam -pūrvapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria