Declension table of ?pūrvaprayoga

Deva

MasculineSingularDualPlural
Nominativepūrvaprayogaḥ pūrvaprayogau pūrvaprayogāḥ
Vocativepūrvaprayoga pūrvaprayogau pūrvaprayogāḥ
Accusativepūrvaprayogam pūrvaprayogau pūrvaprayogān
Instrumentalpūrvaprayogeṇa pūrvaprayogābhyām pūrvaprayogaiḥ pūrvaprayogebhiḥ
Dativepūrvaprayogāya pūrvaprayogābhyām pūrvaprayogebhyaḥ
Ablativepūrvaprayogāt pūrvaprayogābhyām pūrvaprayogebhyaḥ
Genitivepūrvaprayogasya pūrvaprayogayoḥ pūrvaprayogāṇām
Locativepūrvaprayoge pūrvaprayogayoḥ pūrvaprayogeṣu

Compound pūrvaprayoga -

Adverb -pūrvaprayogam -pūrvaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria