Declension table of ?pūrvapravṛttā

Deva

FeminineSingularDualPlural
Nominativepūrvapravṛttā pūrvapravṛtte pūrvapravṛttāḥ
Vocativepūrvapravṛtte pūrvapravṛtte pūrvapravṛttāḥ
Accusativepūrvapravṛttām pūrvapravṛtte pūrvapravṛttāḥ
Instrumentalpūrvapravṛttayā pūrvapravṛttābhyām pūrvapravṛttābhiḥ
Dativepūrvapravṛttāyai pūrvapravṛttābhyām pūrvapravṛttābhyaḥ
Ablativepūrvapravṛttāyāḥ pūrvapravṛttābhyām pūrvapravṛttābhyaḥ
Genitivepūrvapravṛttāyāḥ pūrvapravṛttayoḥ pūrvapravṛttānām
Locativepūrvapravṛttāyām pūrvapravṛttayoḥ pūrvapravṛttāsu

Adverb -pūrvapravṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria