Declension table of ?pūrvapravṛtta

Deva

NeuterSingularDualPlural
Nominativepūrvapravṛttam pūrvapravṛtte pūrvapravṛttāni
Vocativepūrvapravṛtta pūrvapravṛtte pūrvapravṛttāni
Accusativepūrvapravṛttam pūrvapravṛtte pūrvapravṛttāni
Instrumentalpūrvapravṛttena pūrvapravṛttābhyām pūrvapravṛttaiḥ
Dativepūrvapravṛttāya pūrvapravṛttābhyām pūrvapravṛttebhyaḥ
Ablativepūrvapravṛttāt pūrvapravṛttābhyām pūrvapravṛttebhyaḥ
Genitivepūrvapravṛttasya pūrvapravṛttayoḥ pūrvapravṛttānām
Locativepūrvapravṛtte pūrvapravṛttayoḥ pūrvapravṛtteṣu

Compound pūrvapravṛtta -

Adverb -pūrvapravṛttam -pūrvapravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria