Declension table of ?pūrvapratipanna

Deva

NeuterSingularDualPlural
Nominativepūrvapratipannam pūrvapratipanne pūrvapratipannāni
Vocativepūrvapratipanna pūrvapratipanne pūrvapratipannāni
Accusativepūrvapratipannam pūrvapratipanne pūrvapratipannāni
Instrumentalpūrvapratipannena pūrvapratipannābhyām pūrvapratipannaiḥ
Dativepūrvapratipannāya pūrvapratipannābhyām pūrvapratipannebhyaḥ
Ablativepūrvapratipannāt pūrvapratipannābhyām pūrvapratipannebhyaḥ
Genitivepūrvapratipannasya pūrvapratipannayoḥ pūrvapratipannānām
Locativepūrvapratipanne pūrvapratipannayoḥ pūrvapratipanneṣu

Compound pūrvapratipanna -

Adverb -pūrvapratipannam -pūrvapratipannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria