Declension table of ?pūrvaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativepūrvaprāyaścittam pūrvaprāyaścitte pūrvaprāyaścittāni
Vocativepūrvaprāyaścitta pūrvaprāyaścitte pūrvaprāyaścittāni
Accusativepūrvaprāyaścittam pūrvaprāyaścitte pūrvaprāyaścittāni
Instrumentalpūrvaprāyaścittena pūrvaprāyaścittābhyām pūrvaprāyaścittaiḥ
Dativepūrvaprāyaścittāya pūrvaprāyaścittābhyām pūrvaprāyaścittebhyaḥ
Ablativepūrvaprāyaścittāt pūrvaprāyaścittābhyām pūrvaprāyaścittebhyaḥ
Genitivepūrvaprāyaścittasya pūrvaprāyaścittayoḥ pūrvaprāyaścittānām
Locativepūrvaprāyaścitte pūrvaprāyaścittayoḥ pūrvaprāyaścitteṣu

Compound pūrvaprāyaścitta -

Adverb -pūrvaprāyaścittam -pūrvaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria