Declension table of ?pūrvapitāmaha

Deva

MasculineSingularDualPlural
Nominativepūrvapitāmahaḥ pūrvapitāmahau pūrvapitāmahāḥ
Vocativepūrvapitāmaha pūrvapitāmahau pūrvapitāmahāḥ
Accusativepūrvapitāmaham pūrvapitāmahau pūrvapitāmahān
Instrumentalpūrvapitāmahena pūrvapitāmahābhyām pūrvapitāmahaiḥ pūrvapitāmahebhiḥ
Dativepūrvapitāmahāya pūrvapitāmahābhyām pūrvapitāmahebhyaḥ
Ablativepūrvapitāmahāt pūrvapitāmahābhyām pūrvapitāmahebhyaḥ
Genitivepūrvapitāmahasya pūrvapitāmahayoḥ pūrvapitāmahānām
Locativepūrvapitāmahe pūrvapitāmahayoḥ pūrvapitāmaheṣu

Compound pūrvapitāmaha -

Adverb -pūrvapitāmaham -pūrvapitāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria