Declension table of ?pūrvaphalgunībhava

Deva

MasculineSingularDualPlural
Nominativepūrvaphalgunībhavaḥ pūrvaphalgunībhavau pūrvaphalgunībhavāḥ
Vocativepūrvaphalgunībhava pūrvaphalgunībhavau pūrvaphalgunībhavāḥ
Accusativepūrvaphalgunībhavam pūrvaphalgunībhavau pūrvaphalgunībhavān
Instrumentalpūrvaphalgunībhavena pūrvaphalgunībhavābhyām pūrvaphalgunībhavaiḥ pūrvaphalgunībhavebhiḥ
Dativepūrvaphalgunībhavāya pūrvaphalgunībhavābhyām pūrvaphalgunībhavebhyaḥ
Ablativepūrvaphalgunībhavāt pūrvaphalgunībhavābhyām pūrvaphalgunībhavebhyaḥ
Genitivepūrvaphalgunībhavasya pūrvaphalgunībhavayoḥ pūrvaphalgunībhavānām
Locativepūrvaphalgunībhave pūrvaphalgunībhavayoḥ pūrvaphalgunībhaveṣu

Compound pūrvaphalgunībhava -

Adverb -pūrvaphalgunībhavam -pūrvaphalgunībhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria