Declension table of ?pūrvapañcāla

Deva

MasculineSingularDualPlural
Nominativepūrvapañcālaḥ pūrvapañcālau pūrvapañcālāḥ
Vocativepūrvapañcāla pūrvapañcālau pūrvapañcālāḥ
Accusativepūrvapañcālam pūrvapañcālau pūrvapañcālān
Instrumentalpūrvapañcālena pūrvapañcālābhyām pūrvapañcālaiḥ pūrvapañcālebhiḥ
Dativepūrvapañcālāya pūrvapañcālābhyām pūrvapañcālebhyaḥ
Ablativepūrvapañcālāt pūrvapañcālābhyām pūrvapañcālebhyaḥ
Genitivepūrvapañcālasya pūrvapañcālayoḥ pūrvapañcālānām
Locativepūrvapañcāle pūrvapañcālayoḥ pūrvapañcāleṣu

Compound pūrvapañcāla -

Adverb -pūrvapañcālam -pūrvapañcālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria