Declension table of ?pūrvapaścima

Deva

MasculineSingularDualPlural
Nominativepūrvapaścimaḥ pūrvapaścimau pūrvapaścimāḥ
Vocativepūrvapaścima pūrvapaścimau pūrvapaścimāḥ
Accusativepūrvapaścimam pūrvapaścimau pūrvapaścimān
Instrumentalpūrvapaścimena pūrvapaścimābhyām pūrvapaścimaiḥ pūrvapaścimebhiḥ
Dativepūrvapaścimāya pūrvapaścimābhyām pūrvapaścimebhyaḥ
Ablativepūrvapaścimāt pūrvapaścimābhyām pūrvapaścimebhyaḥ
Genitivepūrvapaścimasya pūrvapaścimayoḥ pūrvapaścimānām
Locativepūrvapaścime pūrvapaścimayoḥ pūrvapaścimeṣu

Compound pūrvapaścima -

Adverb -pūrvapaścimam -pūrvapaścimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria