Declension table of ?pūrvapaścāyatā

Deva

FeminineSingularDualPlural
Nominativepūrvapaścāyatā pūrvapaścāyate pūrvapaścāyatāḥ
Vocativepūrvapaścāyate pūrvapaścāyate pūrvapaścāyatāḥ
Accusativepūrvapaścāyatām pūrvapaścāyate pūrvapaścāyatāḥ
Instrumentalpūrvapaścāyatayā pūrvapaścāyatābhyām pūrvapaścāyatābhiḥ
Dativepūrvapaścāyatāyai pūrvapaścāyatābhyām pūrvapaścāyatābhyaḥ
Ablativepūrvapaścāyatāyāḥ pūrvapaścāyatābhyām pūrvapaścāyatābhyaḥ
Genitivepūrvapaścāyatāyāḥ pūrvapaścāyatayoḥ pūrvapaścāyatānām
Locativepūrvapaścāyatāyām pūrvapaścāyatayoḥ pūrvapaścāyatāsu

Adverb -pūrvapaścāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria