Declension table of ?pūrvapaścāyata

Deva

NeuterSingularDualPlural
Nominativepūrvapaścāyatam pūrvapaścāyate pūrvapaścāyatāni
Vocativepūrvapaścāyata pūrvapaścāyate pūrvapaścāyatāni
Accusativepūrvapaścāyatam pūrvapaścāyate pūrvapaścāyatāni
Instrumentalpūrvapaścāyatena pūrvapaścāyatābhyām pūrvapaścāyataiḥ
Dativepūrvapaścāyatāya pūrvapaścāyatābhyām pūrvapaścāyatebhyaḥ
Ablativepūrvapaścāyatāt pūrvapaścāyatābhyām pūrvapaścāyatebhyaḥ
Genitivepūrvapaścāyatasya pūrvapaścāyatayoḥ pūrvapaścāyatānām
Locativepūrvapaścāyate pūrvapaścāyatayoḥ pūrvapaścāyateṣu

Compound pūrvapaścāyata -

Adverb -pūrvapaścāyatam -pūrvapaścāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria