Declension table of ?pūrvapaścānmukhī

Deva

FeminineSingularDualPlural
Nominativepūrvapaścānmukhī pūrvapaścānmukhyau pūrvapaścānmukhyaḥ
Vocativepūrvapaścānmukhi pūrvapaścānmukhyau pūrvapaścānmukhyaḥ
Accusativepūrvapaścānmukhīm pūrvapaścānmukhyau pūrvapaścānmukhīḥ
Instrumentalpūrvapaścānmukhyā pūrvapaścānmukhībhyām pūrvapaścānmukhībhiḥ
Dativepūrvapaścānmukhyai pūrvapaścānmukhībhyām pūrvapaścānmukhībhyaḥ
Ablativepūrvapaścānmukhyāḥ pūrvapaścānmukhībhyām pūrvapaścānmukhībhyaḥ
Genitivepūrvapaścānmukhyāḥ pūrvapaścānmukhyoḥ pūrvapaścānmukhīnām
Locativepūrvapaścānmukhyām pūrvapaścānmukhyoḥ pūrvapaścānmukhīṣu

Compound pūrvapaścānmukhi - pūrvapaścānmukhī -

Adverb -pūrvapaścānmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria