Declension table of ?pūrvaparigraha

Deva

MasculineSingularDualPlural
Nominativepūrvaparigrahaḥ pūrvaparigrahau pūrvaparigrahāḥ
Vocativepūrvaparigraha pūrvaparigrahau pūrvaparigrahāḥ
Accusativepūrvaparigraham pūrvaparigrahau pūrvaparigrahān
Instrumentalpūrvaparigraheṇa pūrvaparigrahābhyām pūrvaparigrahaiḥ pūrvaparigrahebhiḥ
Dativepūrvaparigrahāya pūrvaparigrahābhyām pūrvaparigrahebhyaḥ
Ablativepūrvaparigrahāt pūrvaparigrahābhyām pūrvaparigrahebhyaḥ
Genitivepūrvaparigrahasya pūrvaparigrahayoḥ pūrvaparigrahāṇām
Locativepūrvaparigrahe pūrvaparigrahayoḥ pūrvaparigraheṣu

Compound pūrvaparigraha -

Adverb -pūrvaparigraham -pūrvaparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria