Declension table of pūrvapakṣin

Deva

MasculineSingularDualPlural
Nominativepūrvapakṣī pūrvapakṣiṇau pūrvapakṣiṇaḥ
Vocativepūrvapakṣin pūrvapakṣiṇau pūrvapakṣiṇaḥ
Accusativepūrvapakṣiṇam pūrvapakṣiṇau pūrvapakṣiṇaḥ
Instrumentalpūrvapakṣiṇā pūrvapakṣibhyām pūrvapakṣibhiḥ
Dativepūrvapakṣiṇe pūrvapakṣibhyām pūrvapakṣibhyaḥ
Ablativepūrvapakṣiṇaḥ pūrvapakṣibhyām pūrvapakṣibhyaḥ
Genitivepūrvapakṣiṇaḥ pūrvapakṣiṇoḥ pūrvapakṣiṇām
Locativepūrvapakṣiṇi pūrvapakṣiṇoḥ pūrvapakṣiṣu

Compound pūrvapakṣi -

Adverb -pūrvapakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria