Declension table of ?pūrvapakṣīya

Deva

NeuterSingularDualPlural
Nominativepūrvapakṣīyam pūrvapakṣīye pūrvapakṣīyāṇi
Vocativepūrvapakṣīya pūrvapakṣīye pūrvapakṣīyāṇi
Accusativepūrvapakṣīyam pūrvapakṣīye pūrvapakṣīyāṇi
Instrumentalpūrvapakṣīyeṇa pūrvapakṣīyābhyām pūrvapakṣīyaiḥ
Dativepūrvapakṣīyāya pūrvapakṣīyābhyām pūrvapakṣīyebhyaḥ
Ablativepūrvapakṣīyāt pūrvapakṣīyābhyām pūrvapakṣīyebhyaḥ
Genitivepūrvapakṣīyasya pūrvapakṣīyayoḥ pūrvapakṣīyāṇām
Locativepūrvapakṣīye pūrvapakṣīyayoḥ pūrvapakṣīyeṣu

Compound pūrvapakṣīya -

Adverb -pūrvapakṣīyam -pūrvapakṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria