Declension table of ?pūrvapakṣavyutpattivāda

Deva

MasculineSingularDualPlural
Nominativepūrvapakṣavyutpattivādaḥ pūrvapakṣavyutpattivādau pūrvapakṣavyutpattivādāḥ
Vocativepūrvapakṣavyutpattivāda pūrvapakṣavyutpattivādau pūrvapakṣavyutpattivādāḥ
Accusativepūrvapakṣavyutpattivādam pūrvapakṣavyutpattivādau pūrvapakṣavyutpattivādān
Instrumentalpūrvapakṣavyutpattivādena pūrvapakṣavyutpattivādābhyām pūrvapakṣavyutpattivādaiḥ pūrvapakṣavyutpattivādebhiḥ
Dativepūrvapakṣavyutpattivādāya pūrvapakṣavyutpattivādābhyām pūrvapakṣavyutpattivādebhyaḥ
Ablativepūrvapakṣavyutpattivādāt pūrvapakṣavyutpattivādābhyām pūrvapakṣavyutpattivādebhyaḥ
Genitivepūrvapakṣavyutpattivādasya pūrvapakṣavyutpattivādayoḥ pūrvapakṣavyutpattivādānām
Locativepūrvapakṣavyutpattivāde pūrvapakṣavyutpattivādayoḥ pūrvapakṣavyutpattivādeṣu

Compound pūrvapakṣavyutpattivāda -

Adverb -pūrvapakṣavyutpattivādam -pūrvapakṣavyutpattivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria