Declension table of ?pūrvapakṣavyutpattilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepūrvapakṣavyutpattilakṣaṇam pūrvapakṣavyutpattilakṣaṇe pūrvapakṣavyutpattilakṣaṇāni
Vocativepūrvapakṣavyutpattilakṣaṇa pūrvapakṣavyutpattilakṣaṇe pūrvapakṣavyutpattilakṣaṇāni
Accusativepūrvapakṣavyutpattilakṣaṇam pūrvapakṣavyutpattilakṣaṇe pūrvapakṣavyutpattilakṣaṇāni
Instrumentalpūrvapakṣavyutpattilakṣaṇena pūrvapakṣavyutpattilakṣaṇābhyām pūrvapakṣavyutpattilakṣaṇaiḥ
Dativepūrvapakṣavyutpattilakṣaṇāya pūrvapakṣavyutpattilakṣaṇābhyām pūrvapakṣavyutpattilakṣaṇebhyaḥ
Ablativepūrvapakṣavyutpattilakṣaṇāt pūrvapakṣavyutpattilakṣaṇābhyām pūrvapakṣavyutpattilakṣaṇebhyaḥ
Genitivepūrvapakṣavyutpattilakṣaṇasya pūrvapakṣavyutpattilakṣaṇayoḥ pūrvapakṣavyutpattilakṣaṇānām
Locativepūrvapakṣavyutpattilakṣaṇe pūrvapakṣavyutpattilakṣaṇayoḥ pūrvapakṣavyutpattilakṣaṇeṣu

Compound pūrvapakṣavyutpattilakṣaṇa -

Adverb -pūrvapakṣavyutpattilakṣaṇam -pūrvapakṣavyutpattilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria