Declension table of ?pūrvapakṣavyāpti

Deva

FeminineSingularDualPlural
Nominativepūrvapakṣavyāptiḥ pūrvapakṣavyāptī pūrvapakṣavyāptayaḥ
Vocativepūrvapakṣavyāpte pūrvapakṣavyāptī pūrvapakṣavyāptayaḥ
Accusativepūrvapakṣavyāptim pūrvapakṣavyāptī pūrvapakṣavyāptīḥ
Instrumentalpūrvapakṣavyāptyā pūrvapakṣavyāptibhyām pūrvapakṣavyāptibhiḥ
Dativepūrvapakṣavyāptyai pūrvapakṣavyāptaye pūrvapakṣavyāptibhyām pūrvapakṣavyāptibhyaḥ
Ablativepūrvapakṣavyāptyāḥ pūrvapakṣavyāpteḥ pūrvapakṣavyāptibhyām pūrvapakṣavyāptibhyaḥ
Genitivepūrvapakṣavyāptyāḥ pūrvapakṣavyāpteḥ pūrvapakṣavyāptyoḥ pūrvapakṣavyāptīnām
Locativepūrvapakṣavyāptyām pūrvapakṣavyāptau pūrvapakṣavyāptyoḥ pūrvapakṣavyāptiṣu

Compound pūrvapakṣavyāpti -

Adverb -pūrvapakṣavyāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria