Declension table of ?pūrvapakṣarahasya

Deva

NeuterSingularDualPlural
Nominativepūrvapakṣarahasyam pūrvapakṣarahasye pūrvapakṣarahasyāni
Vocativepūrvapakṣarahasya pūrvapakṣarahasye pūrvapakṣarahasyāni
Accusativepūrvapakṣarahasyam pūrvapakṣarahasye pūrvapakṣarahasyāni
Instrumentalpūrvapakṣarahasyena pūrvapakṣarahasyābhyām pūrvapakṣarahasyaiḥ
Dativepūrvapakṣarahasyāya pūrvapakṣarahasyābhyām pūrvapakṣarahasyebhyaḥ
Ablativepūrvapakṣarahasyāt pūrvapakṣarahasyābhyām pūrvapakṣarahasyebhyaḥ
Genitivepūrvapakṣarahasyasya pūrvapakṣarahasyayoḥ pūrvapakṣarahasyānām
Locativepūrvapakṣarahasye pūrvapakṣarahasyayoḥ pūrvapakṣarahasyeṣu

Compound pūrvapakṣarahasya -

Adverb -pūrvapakṣarahasyam -pūrvapakṣarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria