Declension table of ?pūrvapakṣanirukti

Deva

FeminineSingularDualPlural
Nominativepūrvapakṣaniruktiḥ pūrvapakṣaniruktī pūrvapakṣaniruktayaḥ
Vocativepūrvapakṣanirukte pūrvapakṣaniruktī pūrvapakṣaniruktayaḥ
Accusativepūrvapakṣaniruktim pūrvapakṣaniruktī pūrvapakṣaniruktīḥ
Instrumentalpūrvapakṣaniruktyā pūrvapakṣaniruktibhyām pūrvapakṣaniruktibhiḥ
Dativepūrvapakṣaniruktyai pūrvapakṣaniruktaye pūrvapakṣaniruktibhyām pūrvapakṣaniruktibhyaḥ
Ablativepūrvapakṣaniruktyāḥ pūrvapakṣanirukteḥ pūrvapakṣaniruktibhyām pūrvapakṣaniruktibhyaḥ
Genitivepūrvapakṣaniruktyāḥ pūrvapakṣanirukteḥ pūrvapakṣaniruktyoḥ pūrvapakṣaniruktīnām
Locativepūrvapakṣaniruktyām pūrvapakṣaniruktau pūrvapakṣaniruktyoḥ pūrvapakṣaniruktiṣu

Compound pūrvapakṣanirukti -

Adverb -pūrvapakṣanirukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria