Declension table of ?pūrvapakṣagranthānugama

Deva

MasculineSingularDualPlural
Nominativepūrvapakṣagranthānugamaḥ pūrvapakṣagranthānugamau pūrvapakṣagranthānugamāḥ
Vocativepūrvapakṣagranthānugama pūrvapakṣagranthānugamau pūrvapakṣagranthānugamāḥ
Accusativepūrvapakṣagranthānugamam pūrvapakṣagranthānugamau pūrvapakṣagranthānugamān
Instrumentalpūrvapakṣagranthānugamena pūrvapakṣagranthānugamābhyām pūrvapakṣagranthānugamaiḥ pūrvapakṣagranthānugamebhiḥ
Dativepūrvapakṣagranthānugamāya pūrvapakṣagranthānugamābhyām pūrvapakṣagranthānugamebhyaḥ
Ablativepūrvapakṣagranthānugamāt pūrvapakṣagranthānugamābhyām pūrvapakṣagranthānugamebhyaḥ
Genitivepūrvapakṣagranthānugamasya pūrvapakṣagranthānugamayoḥ pūrvapakṣagranthānugamānām
Locativepūrvapakṣagranthānugame pūrvapakṣagranthānugamayoḥ pūrvapakṣagranthānugameṣu

Compound pūrvapakṣagranthānugama -

Adverb -pūrvapakṣagranthānugamam -pūrvapakṣagranthānugamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria