Declension table of ?pūrvapakṣagrantha

Deva

MasculineSingularDualPlural
Nominativepūrvapakṣagranthaḥ pūrvapakṣagranthau pūrvapakṣagranthāḥ
Vocativepūrvapakṣagrantha pūrvapakṣagranthau pūrvapakṣagranthāḥ
Accusativepūrvapakṣagrantham pūrvapakṣagranthau pūrvapakṣagranthān
Instrumentalpūrvapakṣagranthena pūrvapakṣagranthābhyām pūrvapakṣagranthaiḥ pūrvapakṣagranthebhiḥ
Dativepūrvapakṣagranthāya pūrvapakṣagranthābhyām pūrvapakṣagranthebhyaḥ
Ablativepūrvapakṣagranthāt pūrvapakṣagranthābhyām pūrvapakṣagranthebhyaḥ
Genitivepūrvapakṣagranthasya pūrvapakṣagranthayoḥ pūrvapakṣagranthānām
Locativepūrvapakṣagranthe pūrvapakṣagranthayoḥ pūrvapakṣagrantheṣu

Compound pūrvapakṣagrantha -

Adverb -pūrvapakṣagrantham -pūrvapakṣagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria