Declension table of ?pūrvapadya

Deva

NeuterSingularDualPlural
Nominativepūrvapadyam pūrvapadye pūrvapadyāni
Vocativepūrvapadya pūrvapadye pūrvapadyāni
Accusativepūrvapadyam pūrvapadye pūrvapadyāni
Instrumentalpūrvapadyena pūrvapadyābhyām pūrvapadyaiḥ
Dativepūrvapadyāya pūrvapadyābhyām pūrvapadyebhyaḥ
Ablativepūrvapadyāt pūrvapadyābhyām pūrvapadyebhyaḥ
Genitivepūrvapadyasya pūrvapadyayoḥ pūrvapadyānām
Locativepūrvapadye pūrvapadyayoḥ pūrvapadyeṣu

Compound pūrvapadya -

Adverb -pūrvapadyam -pūrvapadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria