Declension table of ?pūrvapadika

Deva

NeuterSingularDualPlural
Nominativepūrvapadikam pūrvapadike pūrvapadikāni
Vocativepūrvapadika pūrvapadike pūrvapadikāni
Accusativepūrvapadikam pūrvapadike pūrvapadikāni
Instrumentalpūrvapadikena pūrvapadikābhyām pūrvapadikaiḥ
Dativepūrvapadikāya pūrvapadikābhyām pūrvapadikebhyaḥ
Ablativepūrvapadikāt pūrvapadikābhyām pūrvapadikebhyaḥ
Genitivepūrvapadikasya pūrvapadikayoḥ pūrvapadikānām
Locativepūrvapadike pūrvapadikayoḥ pūrvapadikeṣu

Compound pūrvapadika -

Adverb -pūrvapadikam -pūrvapadikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria