Declension table of ?pūrvapadika

Deva

MasculineSingularDualPlural
Nominativepūrvapadikaḥ pūrvapadikau pūrvapadikāḥ
Vocativepūrvapadika pūrvapadikau pūrvapadikāḥ
Accusativepūrvapadikam pūrvapadikau pūrvapadikān
Instrumentalpūrvapadikena pūrvapadikābhyām pūrvapadikaiḥ pūrvapadikebhiḥ
Dativepūrvapadikāya pūrvapadikābhyām pūrvapadikebhyaḥ
Ablativepūrvapadikāt pūrvapadikābhyām pūrvapadikebhyaḥ
Genitivepūrvapadikasya pūrvapadikayoḥ pūrvapadikānām
Locativepūrvapadike pūrvapadikayoḥ pūrvapadikeṣu

Compound pūrvapadika -

Adverb -pūrvapadikam -pūrvapadikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria