Declension table of ?pūrvapadatva

Deva

NeuterSingularDualPlural
Nominativepūrvapadatvam pūrvapadatve pūrvapadatvāni
Vocativepūrvapadatva pūrvapadatve pūrvapadatvāni
Accusativepūrvapadatvam pūrvapadatve pūrvapadatvāni
Instrumentalpūrvapadatvena pūrvapadatvābhyām pūrvapadatvaiḥ
Dativepūrvapadatvāya pūrvapadatvābhyām pūrvapadatvebhyaḥ
Ablativepūrvapadatvāt pūrvapadatvābhyām pūrvapadatvebhyaḥ
Genitivepūrvapadatvasya pūrvapadatvayoḥ pūrvapadatvānām
Locativepūrvapadatve pūrvapadatvayoḥ pūrvapadatveṣu

Compound pūrvapadatva -

Adverb -pūrvapadatvam -pūrvapadatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria