Declension table of pūrvapada

Deva

NeuterSingularDualPlural
Nominativepūrvapadam pūrvapade pūrvapadāni
Vocativepūrvapada pūrvapade pūrvapadāni
Accusativepūrvapadam pūrvapade pūrvapadāni
Instrumentalpūrvapadena pūrvapadābhyām pūrvapadaiḥ
Dativepūrvapadāya pūrvapadābhyām pūrvapadebhyaḥ
Ablativepūrvapadāt pūrvapadābhyām pūrvapadebhyaḥ
Genitivepūrvapadasya pūrvapadayoḥ pūrvapadānām
Locativepūrvapade pūrvapadayoḥ pūrvapadeṣu

Compound pūrvapada -

Adverb -pūrvapadam -pūrvapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria