Declension table of ?pūrvapāñcālaka

Deva

NeuterSingularDualPlural
Nominativepūrvapāñcālakam pūrvapāñcālake pūrvapāñcālakāni
Vocativepūrvapāñcālaka pūrvapāñcālake pūrvapāñcālakāni
Accusativepūrvapāñcālakam pūrvapāñcālake pūrvapāñcālakāni
Instrumentalpūrvapāñcālakena pūrvapāñcālakābhyām pūrvapāñcālakaiḥ
Dativepūrvapāñcālakāya pūrvapāñcālakābhyām pūrvapāñcālakebhyaḥ
Ablativepūrvapāñcālakāt pūrvapāñcālakābhyām pūrvapāñcālakebhyaḥ
Genitivepūrvapāñcālakasya pūrvapāñcālakayoḥ pūrvapāñcālakānām
Locativepūrvapāñcālake pūrvapāñcālakayoḥ pūrvapāñcālakeṣu

Compound pūrvapāñcālaka -

Adverb -pūrvapāñcālakam -pūrvapāñcālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria