Declension table of ?pūrvapāñcālaka

Deva

MasculineSingularDualPlural
Nominativepūrvapāñcālakaḥ pūrvapāñcālakau pūrvapāñcālakāḥ
Vocativepūrvapāñcālaka pūrvapāñcālakau pūrvapāñcālakāḥ
Accusativepūrvapāñcālakam pūrvapāñcālakau pūrvapāñcālakān
Instrumentalpūrvapāñcālakena pūrvapāñcālakābhyām pūrvapāñcālakaiḥ pūrvapāñcālakebhiḥ
Dativepūrvapāñcālakāya pūrvapāñcālakābhyām pūrvapāñcālakebhyaḥ
Ablativepūrvapāñcālakāt pūrvapāñcālakābhyām pūrvapāñcālakebhyaḥ
Genitivepūrvapāñcālakasya pūrvapāñcālakayoḥ pūrvapāñcālakānām
Locativepūrvapāñcālake pūrvapāñcālakayoḥ pūrvapāñcālakeṣu

Compound pūrvapāñcālaka -

Adverb -pūrvapāñcālakam -pūrvapāñcālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria