Declension table of ?pūrvapāyya

Deva

NeuterSingularDualPlural
Nominativepūrvapāyyam pūrvapāyye pūrvapāyyāṇi
Vocativepūrvapāyya pūrvapāyye pūrvapāyyāṇi
Accusativepūrvapāyyam pūrvapāyye pūrvapāyyāṇi
Instrumentalpūrvapāyyeṇa pūrvapāyyābhyām pūrvapāyyaiḥ
Dativepūrvapāyyāya pūrvapāyyābhyām pūrvapāyyebhyaḥ
Ablativepūrvapāyyāt pūrvapāyyābhyām pūrvapāyyebhyaḥ
Genitivepūrvapāyyasya pūrvapāyyayoḥ pūrvapāyyāṇām
Locativepūrvapāyye pūrvapāyyayoḥ pūrvapāyyeṣu

Compound pūrvapāyya -

Adverb -pūrvapāyyam -pūrvapāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria