Declension table of ?pūrvapāṭaliputraka

Deva

NeuterSingularDualPlural
Nominativepūrvapāṭaliputrakam pūrvapāṭaliputrake pūrvapāṭaliputrakāṇi
Vocativepūrvapāṭaliputraka pūrvapāṭaliputrake pūrvapāṭaliputrakāṇi
Accusativepūrvapāṭaliputrakam pūrvapāṭaliputrake pūrvapāṭaliputrakāṇi
Instrumentalpūrvapāṭaliputrakeṇa pūrvapāṭaliputrakābhyām pūrvapāṭaliputrakaiḥ
Dativepūrvapāṭaliputrakāya pūrvapāṭaliputrakābhyām pūrvapāṭaliputrakebhyaḥ
Ablativepūrvapāṭaliputrakāt pūrvapāṭaliputrakābhyām pūrvapāṭaliputrakebhyaḥ
Genitivepūrvapāṭaliputrakasya pūrvapāṭaliputrakayoḥ pūrvapāṭaliputrakāṇām
Locativepūrvapāṭaliputrake pūrvapāṭaliputrakayoḥ pūrvapāṭaliputrakeṣu

Compound pūrvapāṭaliputraka -

Adverb -pūrvapāṭaliputrakam -pūrvapāṭaliputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria