Declension table of ?pūrvapāṭaliputraka

Deva

MasculineSingularDualPlural
Nominativepūrvapāṭaliputrakaḥ pūrvapāṭaliputrakau pūrvapāṭaliputrakāḥ
Vocativepūrvapāṭaliputraka pūrvapāṭaliputrakau pūrvapāṭaliputrakāḥ
Accusativepūrvapāṭaliputrakam pūrvapāṭaliputrakau pūrvapāṭaliputrakān
Instrumentalpūrvapāṭaliputrakeṇa pūrvapāṭaliputrakābhyām pūrvapāṭaliputrakaiḥ pūrvapāṭaliputrakebhiḥ
Dativepūrvapāṭaliputrakāya pūrvapāṭaliputrakābhyām pūrvapāṭaliputrakebhyaḥ
Ablativepūrvapāṭaliputrakāt pūrvapāṭaliputrakābhyām pūrvapāṭaliputrakebhyaḥ
Genitivepūrvapāṭaliputrakasya pūrvapāṭaliputrakayoḥ pūrvapāṭaliputrakāṇām
Locativepūrvapāṭaliputrake pūrvapāṭaliputrakayoḥ pūrvapāṭaliputrakeṣu

Compound pūrvapāṭaliputraka -

Adverb -pūrvapāṭaliputrakam -pūrvapāṭaliputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria