Declension table of ?pūrvapāṭaliputra

Deva

NeuterSingularDualPlural
Nominativepūrvapāṭaliputram pūrvapāṭaliputre pūrvapāṭaliputrāṇi
Vocativepūrvapāṭaliputra pūrvapāṭaliputre pūrvapāṭaliputrāṇi
Accusativepūrvapāṭaliputram pūrvapāṭaliputre pūrvapāṭaliputrāṇi
Instrumentalpūrvapāṭaliputreṇa pūrvapāṭaliputrābhyām pūrvapāṭaliputraiḥ
Dativepūrvapāṭaliputrāya pūrvapāṭaliputrābhyām pūrvapāṭaliputrebhyaḥ
Ablativepūrvapāṭaliputrāt pūrvapāṭaliputrābhyām pūrvapāṭaliputrebhyaḥ
Genitivepūrvapāṭaliputrasya pūrvapāṭaliputrayoḥ pūrvapāṭaliputrāṇām
Locativepūrvapāṭaliputre pūrvapāṭaliputrayoḥ pūrvapāṭaliputreṣu

Compound pūrvapāṭaliputra -

Adverb -pūrvapāṭaliputram -pūrvapāṭaliputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria