Declension table of ?pūrvanyāya

Deva

MasculineSingularDualPlural
Nominativepūrvanyāyaḥ pūrvanyāyau pūrvanyāyāḥ
Vocativepūrvanyāya pūrvanyāyau pūrvanyāyāḥ
Accusativepūrvanyāyam pūrvanyāyau pūrvanyāyān
Instrumentalpūrvanyāyena pūrvanyāyābhyām pūrvanyāyaiḥ pūrvanyāyebhiḥ
Dativepūrvanyāyāya pūrvanyāyābhyām pūrvanyāyebhyaḥ
Ablativepūrvanyāyāt pūrvanyāyābhyām pūrvanyāyebhyaḥ
Genitivepūrvanyāyasya pūrvanyāyayoḥ pūrvanyāyānām
Locativepūrvanyāye pūrvanyāyayoḥ pūrvanyāyeṣu

Compound pūrvanyāya -

Adverb -pūrvanyāyam -pūrvanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria