Declension table of ?pūrvaniviṣṭa

Deva

NeuterSingularDualPlural
Nominativepūrvaniviṣṭam pūrvaniviṣṭe pūrvaniviṣṭāni
Vocativepūrvaniviṣṭa pūrvaniviṣṭe pūrvaniviṣṭāni
Accusativepūrvaniviṣṭam pūrvaniviṣṭe pūrvaniviṣṭāni
Instrumentalpūrvaniviṣṭena pūrvaniviṣṭābhyām pūrvaniviṣṭaiḥ
Dativepūrvaniviṣṭāya pūrvaniviṣṭābhyām pūrvaniviṣṭebhyaḥ
Ablativepūrvaniviṣṭāt pūrvaniviṣṭābhyām pūrvaniviṣṭebhyaḥ
Genitivepūrvaniviṣṭasya pūrvaniviṣṭayoḥ pūrvaniviṣṭānām
Locativepūrvaniviṣṭe pūrvaniviṣṭayoḥ pūrvaniviṣṭeṣu

Compound pūrvaniviṣṭa -

Adverb -pūrvaniviṣṭam -pūrvaniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria