Declension table of ?pūrvanivāsajñāna

Deva

NeuterSingularDualPlural
Nominativepūrvanivāsajñānam pūrvanivāsajñāne pūrvanivāsajñānāni
Vocativepūrvanivāsajñāna pūrvanivāsajñāne pūrvanivāsajñānāni
Accusativepūrvanivāsajñānam pūrvanivāsajñāne pūrvanivāsajñānāni
Instrumentalpūrvanivāsajñānena pūrvanivāsajñānābhyām pūrvanivāsajñānaiḥ
Dativepūrvanivāsajñānāya pūrvanivāsajñānābhyām pūrvanivāsajñānebhyaḥ
Ablativepūrvanivāsajñānāt pūrvanivāsajñānābhyām pūrvanivāsajñānebhyaḥ
Genitivepūrvanivāsajñānasya pūrvanivāsajñānayoḥ pūrvanivāsajñānānām
Locativepūrvanivāsajñāne pūrvanivāsajñānayoḥ pūrvanivāsajñāneṣu

Compound pūrvanivāsajñāna -

Adverb -pūrvanivāsajñānam -pūrvanivāsajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria