Declension table of ?pūrvanivāsānusmṛti

Deva

FeminineSingularDualPlural
Nominativepūrvanivāsānusmṛtiḥ pūrvanivāsānusmṛtī pūrvanivāsānusmṛtayaḥ
Vocativepūrvanivāsānusmṛte pūrvanivāsānusmṛtī pūrvanivāsānusmṛtayaḥ
Accusativepūrvanivāsānusmṛtim pūrvanivāsānusmṛtī pūrvanivāsānusmṛtīḥ
Instrumentalpūrvanivāsānusmṛtyā pūrvanivāsānusmṛtibhyām pūrvanivāsānusmṛtibhiḥ
Dativepūrvanivāsānusmṛtyai pūrvanivāsānusmṛtaye pūrvanivāsānusmṛtibhyām pūrvanivāsānusmṛtibhyaḥ
Ablativepūrvanivāsānusmṛtyāḥ pūrvanivāsānusmṛteḥ pūrvanivāsānusmṛtibhyām pūrvanivāsānusmṛtibhyaḥ
Genitivepūrvanivāsānusmṛtyāḥ pūrvanivāsānusmṛteḥ pūrvanivāsānusmṛtyoḥ pūrvanivāsānusmṛtīnām
Locativepūrvanivāsānusmṛtyām pūrvanivāsānusmṛtau pūrvanivāsānusmṛtyoḥ pūrvanivāsānusmṛtiṣu

Compound pūrvanivāsānusmṛti -

Adverb -pūrvanivāsānusmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria